sadaashiva kavacaM shrI gaNEshaaya namaH shrI dEvyuvaaca:- bhagavan^ dEvadEvEsha sar^vvaamnaaya prapoojita sar^vvaM mE kathitaM dEva kavacaM na prakaashitaM /*1*/ prasaadaakhyasya mantrasya kavacaM mE prakaashaaya sar^vvarakShaakaraM dEva yadi snEhO/sti maaM prati /*2*/ shrI bhagavaanuvaaca:- prasaadamantrakavacasya vaamadEva RuShiH paMktishchandaH sadaashivO dEvataa sakalaabhIShTa siddhayE japE viniyOgaH shirO mE sar^vvadaa paatu prasaadaakhyaaH sadaashivaH ShaDakSharasvarUpO mE vadanaM tu mahEshwaraH /*3*/ pa~jcaakSharaatmaa bhagavaan^ bhujou mE parirakShatu mRutyu~jjayastribIjaatmaa aasyaM rakShatu mE sadaa /*4*/ vaTamUlaM samaasInO dakShiNaamUr^ttiravyayaM sadaa maaM sar^vvadaH paatu ShaTtriMshaar^NNasvarUpadhRuk /*5*/ dvaaviMshaar^NNAtmakO rudrO dakShiNaH parirakShatu trivar^NNaatmaa nIlakaNThaH kaNThaM rakShatu sar^vvadaa /*6*/ cintaamaNir^bIjarUpO hRur^ddhanaarIshvarO haraH sadaa rakShatumE guhyaM sar^vvasanpatpradaayakaH /*7*/ EkaakSharaswarUpaatmaa kUTavyaapI mahEshvaraaH maar^ttaaNDabhairavO nityaM paadou mE parirakShatu /*8*/ tuMburaakhyO mahaabIjasvarUpastripuraantakaH sadaa maaM raNabhUmou ca rakShatu tridashaadhipaH /*9*/ Ur^ddhvamUr^ddhaanamIshaanO mama rakShatu sar^vvadaa dakShiNaasyaM tatpuruShaH paayaan^ mE girinaayakaH /*10*/ aghOraaghyO mahaadEvaHpUr^vvaasyaM parirakShatu vaamadEvaH pashcimaasyaM sadaa mE parirakShatu /*11*/ uttaraasyaM sadaa paatu sadyOjaata svarUpadhRuk itthaM rakShaakaraM dEvi kavacaM dEvadur^llabhaM /*12*/ praataHkaalE paThEt yastusO / bhIShTaM phalamaaptayaat poojaakaalE paThEt yastu kavacaM saadhakOttamaH /*13*/ kIr^ttishrIkaantimEdhaayuH sahitO bhavati dhruvaM kaNThE yO dhaarayEdEtat kavacaM matsvarUpakaM /*14*/ yuddhE ca yajamaapnOti dyutE vaadE sa saadhakaH kavacaM shaarayEbhyastu saadhakO dakShiNEbhujE /*15*/ dEvaa manuShyaa gandhar^vvaa vashyaastasya na saMshayaH kavacaM shirasaa yastu dhaarayEd yatamaanasaH /*16*/ karasthaastasya dEvEshI aNimaadyaShTa siddhayaH bhUr^jjapaatrE tvimAM vidyaaM shuklapaTTEna vEShTitaaM /*17*/ rajatOdarasaMviShTaaM kRutvaa vaa dhaarayEtsudhIH sanpraapya mahatiM lakShmImantE maddEharUpabhaak /*18*/ yasmai kar^mai na daatavyaM na prakaashyaM kadaacana shiShyaaya bhaktiyuktaaya saadhakaaya prakaashayEt /*19*/ anyathaa siddhihaaniH syaat satyamEtanmanOramE tava snEhaan^mahaadEvi kathitaM kavacaM shubhaM /*20*/ na dEyaM kasyacid bhadrE yadIcChEdaatmanOhitaM yOr^ccayEd gandhapuShpaadyaiH kavacaM manmaukhOditaM /*21*/ tEnaar^cchitaa mahaadEvisar^vvE dEvaa na saMshayaH (iti bhairavatantrE sadaashivakavacaM saMpUr^NNaM) /*ver 0.1*/